A 468-26 Bṛhadgaurīvrata
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 468/26
Title: Bṛhadgaurīvrata
Dimensions: 23.5 x 10 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1243
Remarks:
Reel No. A 468-26 Inventory No. 12979
Title Bṛhadgaurīvrata
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 23.5 x 10.2 cm
Folios 5
Lines per Folio 10
Foliation figures on the verso, in the upper left-hand margin under the abbreviation bṛhadgaurī and in the lower right-hand margin under the word rāmaḥ
Place of Copying
Place of Deposit NAK
Accession No. 5/1243
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
athāśvinakṛṣṇatṛtīyāyāṃ bṛhadgaurīvrataṃ ||
caturbhujāṃ suvarṇābhāṃ sarvālaṃkārabhūṣitāṃ ||
hemendutuhinābhāsāṃ muktāmaṇivibhūṣitāṃ || 1 ||
pāśāṅkuśadharāṃ devī dehi(!) sarvārthasiddhidāṃ ||
kamaṃḍaludharāṃ sūkṣmāṃ pānapātraṃ ca vibhrati(!) || 2 ||
dhyānaṃ ||
ehi mātar viśuddhe tvaṃ triguṇe parameśvarī (!) ||
āvāhayāmi bhaktyā prasannā bhava sarvadā ||
āvāhanaṃ hem,aratna kṛtaṃ devi āsanaṃ te vinirmitaṃ ||
pāśāṃkuśadharāṃ devīm āsane sthāpayāmyahaṃ || (fol. 1v1–6)
End
patiṃ saṃjīvayāmāsa nirbhatsyaṃ yamakiṃkarān ||
tasmac caratvaṃ vratam etad āgham
āyuḥpradaṃ putrasamṛddhidaṃ ca ||
putraiś ca pautraiś ca yutā ca patyā
gaurīprasādād bhava jīva vatsa || 38 ||
(ya) idaṃ śṛṇuyā[n] nityaṃ śrāvayed vā samāhitaḥ ||
pāpaghnavipulān bhogān aṃte sivapadaṃ vrajet || 39 || (fol. 5r7–5v1)
Colophon
iti śrībhaviṣottarapurāṇe bṛhadgaurīvrataṃ samāptaḥ(!) || (fol. 5v1)
Microfilm Details
Reel No. A 468/26
Date of Filming 25-01-1972
Exposures 8
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 19-05-2009
Bibliography