A 468-26 Bṛhadgaurīvrata

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 468/26
Title: Bṛhadgaurīvrata
Dimensions: 23.5 x 10 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1243
Remarks:


Reel No. A 468-26 Inventory No. 12979

Title Bṛhadgaurīvrata

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.5 x 10.2 cm

Folios 5

Lines per Folio 10

Foliation figures on the verso, in the upper left-hand margin under the abbreviation bṛhadgaurī and in the lower right-hand margin under the word rāmaḥ

Place of Copying

Place of Deposit NAK

Accession No. 5/1243

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

athāśvinakṛṣṇatṛtīyāyāṃ bṛhadgaurīvrataṃ ||

caturbhujāṃ suvarṇābhāṃ sarvālaṃkārabhūṣitāṃ ||

hemendutuhinābhāsāṃ muktāmaṇivibhūṣitāṃ || 1 ||

pāśāṅkuśadharāṃ devī dehi(!) sarvārthasiddhidāṃ ||

kamaṃḍaludharāṃ sūkṣmāṃ pānapātraṃ ca vibhrati(!) || 2 ||

dhyānaṃ ||

ehi mātar viśuddhe tvaṃ triguṇe parameśvarī (!) ||

āvāhayāmi bhaktyā prasannā bhava sarvadā ||

āvāhanaṃ hem,aratna kṛtaṃ devi āsanaṃ te vinirmitaṃ ||

pāśāṃkuśadharāṃ devīm āsane sthāpayāmyahaṃ || (fol. 1v1–6)

End

patiṃ saṃjīvayāmāsa nirbhatsyaṃ yamakiṃkarān ||

tasmac caratvaṃ vratam etad āgham

āyuḥpradaṃ putrasamṛddhidaṃ ca ||

putraiś ca pautraiś ca yutā ca patyā

gaurīprasādād bhava jīva vatsa || 38 ||

(ya) idaṃ śṛṇuyā[n] nityaṃ śrāvayed vā samāhitaḥ ||

pāpaghnavipulān bhogān aṃte sivapadaṃ vrajet || 39 || (fol. 5r7–5v1)

Colophon

iti śrībhaviṣottarapurāṇe bṛhadgaurīvrataṃ samāptaḥ(!) || (fol. 5v1)

Microfilm Details

Reel No. A 468/26

Date of Filming 25-01-1972

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 19-05-2009

Bibliography